वांछित मन्त्र चुनें
आर्चिक को चुनें

प्रे꣢ता꣣ ज꣡य꣢ता नर꣣ इ꣡न्द्रो꣢ वः꣣ श꣡र्म꣢ यच्छतु । उ꣣ग्रा꣡ वः꣢ सन्तु बा꣣ह꣡वो꣢ऽनाधृ꣣ष्या꣡ यथास꣢꣯थ ॥१८६२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रेता जयता नर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥१८६२॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । इ꣣त । ज꣡य꣢꣯त । न꣣रः । इ꣡न्द्रः꣢꣯ । वः꣣ । श꣡र्म꣢꣯ । य꣣च्छतु । उग्राः꣢ । वः꣣ । सन्तु । बाह꣡वः꣢ । अ꣣नाधृष्याः꣢ । अ꣣न् । आधृष्याः꣢ । य꣡था꣢꣯ । अ꣡स꣢꣯थ ॥१८६२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1862 | (कौथोम) 9 » 3 » 5 » 2 | (रानायाणीय) 21 » 1 » 5 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में वीरों को उद्बोधन दिया गया है।

पदार्थान्वयभाषाः -

हे (नरः) वीर-पुङ्गव योद्धाओ ! (प्रेत) आगे बढ़ो, (जयत) विजय पाओ। (इन्द्रः) तुम्हारा वीर अन्तरात्मा (वः) तुम्हें (शर्म) कल्याण (यच्छतु) प्रदान करे। (वः) तुम्हारी (बाहवः) भुजाएँ (उग्राः) उग्र (सन्तु) हों, (यथा) जिससे, तुम (अनाधृष्याः) अपराजेय (असथ) हो जाओ ॥२॥ इस मन्त्र में वीर रस है ॥२॥

भावार्थभाषाः -

मनुष्यों को उद्बोधन तभी मिल सकता है यदि उनका आत्मा बलवान् हो। इसलिए अपने आत्मा को बली बनाकर, उद्बोधन पाकर जीवन-सङ्ग्राम में सबको विजय प्राप्त करनी चाहिए ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ वीरानुद्बोधयति।

पदार्थान्वयभाषाः -

हे (नरः) वीरा योद्धारः ! (प्रेत) अग्रे गच्छत, (जयत) विजयं प्राप्नुत। (इन्द्रः) युष्माकं वीरः अन्तरात्मा (वः) युष्मभ्यम् (शर्म) कल्याणम् (यच्छतु) ददातु। (वः) युष्माकम् (बाहवः) भुजाः (उग्राः) उद्गूर्णबलाः, प्रचण्डाः (सन्तु) भवन्तु, (यथा) येन यूयम् (अनाधृष्याः) केनाप्यपराजेयाः (असथ) भवत। [संहितायां ‘प्रेता’ इत्यत्र ‘द्व्यचोऽतस्तिङः’ अ० ६।३।१३५ इति ‘जयता’ इत्यत्र च ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति दीर्घः। असथ, अस्तेर्लेटि मध्यमबहुवचनम्] ॥२॥२ अत्र वीरो रसः ॥२॥

भावार्थभाषाः -

मनुष्येषूद्बोधनं तदैव संभवति यदि तेषामात्मा सबलो भवेत्। अतः स्वात्मानं बलिनं विधायोद्बोधनं प्राप्य जीवनसंग्रामे सर्वैर्विजयः प्राप्तव्यः ॥२॥